Declension table of ?pūtanādūṣaṇa

Deva

MasculineSingularDualPlural
Nominativepūtanādūṣaṇaḥ pūtanādūṣaṇau pūtanādūṣaṇāḥ
Vocativepūtanādūṣaṇa pūtanādūṣaṇau pūtanādūṣaṇāḥ
Accusativepūtanādūṣaṇam pūtanādūṣaṇau pūtanādūṣaṇān
Instrumentalpūtanādūṣaṇena pūtanādūṣaṇābhyām pūtanādūṣaṇaiḥ pūtanādūṣaṇebhiḥ
Dativepūtanādūṣaṇāya pūtanādūṣaṇābhyām pūtanādūṣaṇebhyaḥ
Ablativepūtanādūṣaṇāt pūtanādūṣaṇābhyām pūtanādūṣaṇebhyaḥ
Genitivepūtanādūṣaṇasya pūtanādūṣaṇayoḥ pūtanādūṣaṇānām
Locativepūtanādūṣaṇe pūtanādūṣaṇayoḥ pūtanādūṣaṇeṣu

Compound pūtanādūṣaṇa -

Adverb -pūtanādūṣaṇam -pūtanādūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria