Declension table of ?pūtamati

Deva

MasculineSingularDualPlural
Nominativepūtamatiḥ pūtamatī pūtamatayaḥ
Vocativepūtamate pūtamatī pūtamatayaḥ
Accusativepūtamatim pūtamatī pūtamatīn
Instrumentalpūtamatinā pūtamatibhyām pūtamatibhiḥ
Dativepūtamataye pūtamatibhyām pūtamatibhyaḥ
Ablativepūtamateḥ pūtamatibhyām pūtamatibhyaḥ
Genitivepūtamateḥ pūtamatyoḥ pūtamatīnām
Locativepūtamatau pūtamatyoḥ pūtamatiṣu

Compound pūtamati -

Adverb -pūtamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria