Declension table of ?pūtagandha

Deva

MasculineSingularDualPlural
Nominativepūtagandhaḥ pūtagandhau pūtagandhāḥ
Vocativepūtagandha pūtagandhau pūtagandhāḥ
Accusativepūtagandham pūtagandhau pūtagandhān
Instrumentalpūtagandhena pūtagandhābhyām pūtagandhaiḥ pūtagandhebhiḥ
Dativepūtagandhāya pūtagandhābhyām pūtagandhebhyaḥ
Ablativepūtagandhāt pūtagandhābhyām pūtagandhebhyaḥ
Genitivepūtagandhasya pūtagandhayoḥ pūtagandhānām
Locativepūtagandhe pūtagandhayoḥ pūtagandheṣu

Compound pūtagandha -

Adverb -pūtagandham -pūtagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria