Declension table of ?pūtadhānyā

Deva

FeminineSingularDualPlural
Nominativepūtadhānyā pūtadhānye pūtadhānyāḥ
Vocativepūtadhānye pūtadhānye pūtadhānyāḥ
Accusativepūtadhānyām pūtadhānye pūtadhānyāḥ
Instrumentalpūtadhānyayā pūtadhānyābhyām pūtadhānyābhiḥ
Dativepūtadhānyāyai pūtadhānyābhyām pūtadhānyābhyaḥ
Ablativepūtadhānyāyāḥ pūtadhānyābhyām pūtadhānyābhyaḥ
Genitivepūtadhānyāyāḥ pūtadhānyayoḥ pūtadhānyānām
Locativepūtadhānyāyām pūtadhānyayoḥ pūtadhānyāsu

Adverb -pūtadhānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria