Declension table of ?pūtadhānya

Deva

NeuterSingularDualPlural
Nominativepūtadhānyam pūtadhānye pūtadhānyāni
Vocativepūtadhānya pūtadhānye pūtadhānyāni
Accusativepūtadhānyam pūtadhānye pūtadhānyāni
Instrumentalpūtadhānyena pūtadhānyābhyām pūtadhānyaiḥ
Dativepūtadhānyāya pūtadhānyābhyām pūtadhānyebhyaḥ
Ablativepūtadhānyāt pūtadhānyābhyām pūtadhānyebhyaḥ
Genitivepūtadhānyasya pūtadhānyayoḥ pūtadhānyānām
Locativepūtadhānye pūtadhānyayoḥ pūtadhānyeṣu

Compound pūtadhānya -

Adverb -pūtadhānyam -pūtadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria