Declension table of ?pūtadhānya

Deva

MasculineSingularDualPlural
Nominativepūtadhānyaḥ pūtadhānyau pūtadhānyāḥ
Vocativepūtadhānya pūtadhānyau pūtadhānyāḥ
Accusativepūtadhānyam pūtadhānyau pūtadhānyān
Instrumentalpūtadhānyena pūtadhānyābhyām pūtadhānyaiḥ pūtadhānyebhiḥ
Dativepūtadhānyāya pūtadhānyābhyām pūtadhānyebhyaḥ
Ablativepūtadhānyāt pūtadhānyābhyām pūtadhānyebhyaḥ
Genitivepūtadhānyasya pūtadhānyayoḥ pūtadhānyānām
Locativepūtadhānye pūtadhānyayoḥ pūtadhānyeṣu

Compound pūtadhānya -

Adverb -pūtadhānyam -pūtadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria