Declension table of ?pūtadakṣā

Deva

FeminineSingularDualPlural
Nominativepūtadakṣā pūtadakṣe pūtadakṣāḥ
Vocativepūtadakṣe pūtadakṣe pūtadakṣāḥ
Accusativepūtadakṣām pūtadakṣe pūtadakṣāḥ
Instrumentalpūtadakṣayā pūtadakṣābhyām pūtadakṣābhiḥ
Dativepūtadakṣāyai pūtadakṣābhyām pūtadakṣābhyaḥ
Ablativepūtadakṣāyāḥ pūtadakṣābhyām pūtadakṣābhyaḥ
Genitivepūtadakṣāyāḥ pūtadakṣayoḥ pūtadakṣāṇām
Locativepūtadakṣāyām pūtadakṣayoḥ pūtadakṣāsu

Adverb -pūtadakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria