Declension table of ?pūtadakṣa

Deva

MasculineSingularDualPlural
Nominativepūtadakṣaḥ pūtadakṣau pūtadakṣāḥ
Vocativepūtadakṣa pūtadakṣau pūtadakṣāḥ
Accusativepūtadakṣam pūtadakṣau pūtadakṣān
Instrumentalpūtadakṣeṇa pūtadakṣābhyām pūtadakṣaiḥ pūtadakṣebhiḥ
Dativepūtadakṣāya pūtadakṣābhyām pūtadakṣebhyaḥ
Ablativepūtadakṣāt pūtadakṣābhyām pūtadakṣebhyaḥ
Genitivepūtadakṣasya pūtadakṣayoḥ pūtadakṣāṇām
Locativepūtadakṣe pūtadakṣayoḥ pūtadakṣeṣu

Compound pūtadakṣa -

Adverb -pūtadakṣam -pūtadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria