Declension table of ?pūtabandhu

Deva

NeuterSingularDualPlural
Nominativepūtabandhu pūtabandhunī pūtabandhūni
Vocativepūtabandhu pūtabandhunī pūtabandhūni
Accusativepūtabandhu pūtabandhunī pūtabandhūni
Instrumentalpūtabandhunā pūtabandhubhyām pūtabandhubhiḥ
Dativepūtabandhune pūtabandhubhyām pūtabandhubhyaḥ
Ablativepūtabandhunaḥ pūtabandhubhyām pūtabandhubhyaḥ
Genitivepūtabandhunaḥ pūtabandhunoḥ pūtabandhūnām
Locativepūtabandhuni pūtabandhunoḥ pūtabandhuṣu

Compound pūtabandhu -

Adverb -pūtabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria