Declension table of ?pūtabandhu

Deva

MasculineSingularDualPlural
Nominativepūtabandhuḥ pūtabandhū pūtabandhavaḥ
Vocativepūtabandho pūtabandhū pūtabandhavaḥ
Accusativepūtabandhum pūtabandhū pūtabandhūn
Instrumentalpūtabandhunā pūtabandhubhyām pūtabandhubhiḥ
Dativepūtabandhave pūtabandhubhyām pūtabandhubhyaḥ
Ablativepūtabandhoḥ pūtabandhubhyām pūtabandhubhyaḥ
Genitivepūtabandhoḥ pūtabandhvoḥ pūtabandhūnām
Locativepūtabandhau pūtabandhvoḥ pūtabandhuṣu

Compound pūtabandhu -

Adverb -pūtabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria