Declension table of ?pūtabandhanī

Deva

FeminineSingularDualPlural
Nominativepūtabandhanī pūtabandhanyau pūtabandhanyaḥ
Vocativepūtabandhani pūtabandhanyau pūtabandhanyaḥ
Accusativepūtabandhanīm pūtabandhanyau pūtabandhanīḥ
Instrumentalpūtabandhanyā pūtabandhanībhyām pūtabandhanībhiḥ
Dativepūtabandhanyai pūtabandhanībhyām pūtabandhanībhyaḥ
Ablativepūtabandhanyāḥ pūtabandhanībhyām pūtabandhanībhyaḥ
Genitivepūtabandhanyāḥ pūtabandhanyoḥ pūtabandhanīnām
Locativepūtabandhanyām pūtabandhanyoḥ pūtabandhanīṣu

Compound pūtabandhani - pūtabandhanī -

Adverb -pūtabandhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria