Declension table of ?pūtabandhana

Deva

MasculineSingularDualPlural
Nominativepūtabandhanaḥ pūtabandhanau pūtabandhanāḥ
Vocativepūtabandhana pūtabandhanau pūtabandhanāḥ
Accusativepūtabandhanam pūtabandhanau pūtabandhanān
Instrumentalpūtabandhanena pūtabandhanābhyām pūtabandhanaiḥ pūtabandhanebhiḥ
Dativepūtabandhanāya pūtabandhanābhyām pūtabandhanebhyaḥ
Ablativepūtabandhanāt pūtabandhanābhyām pūtabandhanebhyaḥ
Genitivepūtabandhanasya pūtabandhanayoḥ pūtabandhanānām
Locativepūtabandhane pūtabandhanayoḥ pūtabandhaneṣu

Compound pūtabandhana -

Adverb -pūtabandhanam -pūtabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria