Declension table of ?pūtātman

Deva

NeuterSingularDualPlural
Nominativepūtātma pūtātmanī pūtātmāni
Vocativepūtātman pūtātma pūtātmanī pūtātmāni
Accusativepūtātma pūtātmanī pūtātmāni
Instrumentalpūtātmanā pūtātmabhyām pūtātmabhiḥ
Dativepūtātmane pūtātmabhyām pūtātmabhyaḥ
Ablativepūtātmanaḥ pūtātmabhyām pūtātmabhyaḥ
Genitivepūtātmanaḥ pūtātmanoḥ pūtātmanām
Locativepūtātmani pūtātmanoḥ pūtātmasu

Compound pūtātma -

Adverb -pūtātma -pūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria