Declension table of ?pūta

Deva

NeuterSingularDualPlural
Nominativepūtam pūte pūtāni
Vocativepūta pūte pūtāni
Accusativepūtam pūte pūtāni
Instrumentalpūtena pūtābhyām pūtaiḥ
Dativepūtāya pūtābhyām pūtebhyaḥ
Ablativepūtāt pūtābhyām pūtebhyaḥ
Genitivepūtasya pūtayoḥ pūtānām
Locativepūte pūtayoḥ pūteṣu

Compound pūta -

Adverb -pūtam -pūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria