Declension table of ?pūrvotthita

Deva

NeuterSingularDualPlural
Nominativepūrvotthitam pūrvotthite pūrvotthitāni
Vocativepūrvotthita pūrvotthite pūrvotthitāni
Accusativepūrvotthitam pūrvotthite pūrvotthitāni
Instrumentalpūrvotthitena pūrvotthitābhyām pūrvotthitaiḥ
Dativepūrvotthitāya pūrvotthitābhyām pūrvotthitebhyaḥ
Ablativepūrvotthitāt pūrvotthitābhyām pūrvotthitebhyaḥ
Genitivepūrvotthitasya pūrvotthitayoḥ pūrvotthitānām
Locativepūrvotthite pūrvotthitayoḥ pūrvotthiteṣu

Compound pūrvotthita -

Adverb -pūrvotthitam -pūrvotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria