Declension table of ?pūrvotthāyinī

Deva

FeminineSingularDualPlural
Nominativepūrvotthāyinī pūrvotthāyinyau pūrvotthāyinyaḥ
Vocativepūrvotthāyini pūrvotthāyinyau pūrvotthāyinyaḥ
Accusativepūrvotthāyinīm pūrvotthāyinyau pūrvotthāyinīḥ
Instrumentalpūrvotthāyinyā pūrvotthāyinībhyām pūrvotthāyinībhiḥ
Dativepūrvotthāyinyai pūrvotthāyinībhyām pūrvotthāyinībhyaḥ
Ablativepūrvotthāyinyāḥ pūrvotthāyinībhyām pūrvotthāyinībhyaḥ
Genitivepūrvotthāyinyāḥ pūrvotthāyinyoḥ pūrvotthāyinīnām
Locativepūrvotthāyinyām pūrvotthāyinyoḥ pūrvotthāyinīṣu

Compound pūrvotthāyini - pūrvotthāyinī -

Adverb -pūrvotthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria