Declension table of ?pūrvottaraśānti

Deva

FeminineSingularDualPlural
Nominativepūrvottaraśāntiḥ pūrvottaraśāntī pūrvottaraśāntayaḥ
Vocativepūrvottaraśānte pūrvottaraśāntī pūrvottaraśāntayaḥ
Accusativepūrvottaraśāntim pūrvottaraśāntī pūrvottaraśāntīḥ
Instrumentalpūrvottaraśāntyā pūrvottaraśāntibhyām pūrvottaraśāntibhiḥ
Dativepūrvottaraśāntyai pūrvottaraśāntaye pūrvottaraśāntibhyām pūrvottaraśāntibhyaḥ
Ablativepūrvottaraśāntyāḥ pūrvottaraśānteḥ pūrvottaraśāntibhyām pūrvottaraśāntibhyaḥ
Genitivepūrvottaraśāntyāḥ pūrvottaraśānteḥ pūrvottaraśāntyoḥ pūrvottaraśāntīnām
Locativepūrvottaraśāntyām pūrvottaraśāntau pūrvottaraśāntyoḥ pūrvottaraśāntiṣu

Compound pūrvottaraśānti -

Adverb -pūrvottaraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria