Declension table of ?pūrvotpanna

Deva

NeuterSingularDualPlural
Nominativepūrvotpannam pūrvotpanne pūrvotpannāni
Vocativepūrvotpanna pūrvotpanne pūrvotpannāni
Accusativepūrvotpannam pūrvotpanne pūrvotpannāni
Instrumentalpūrvotpannena pūrvotpannābhyām pūrvotpannaiḥ
Dativepūrvotpannāya pūrvotpannābhyām pūrvotpannebhyaḥ
Ablativepūrvotpannāt pūrvotpannābhyām pūrvotpannebhyaḥ
Genitivepūrvotpannasya pūrvotpannayoḥ pūrvotpannānām
Locativepūrvotpanne pūrvotpannayoḥ pūrvotpanneṣu

Compound pūrvotpanna -

Adverb -pūrvotpannam -pūrvotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria