Declension table of ?pūrvopapanna

Deva

NeuterSingularDualPlural
Nominativepūrvopapannam pūrvopapanne pūrvopapannāni
Vocativepūrvopapanna pūrvopapanne pūrvopapannāni
Accusativepūrvopapannam pūrvopapanne pūrvopapannāni
Instrumentalpūrvopapannena pūrvopapannābhyām pūrvopapannaiḥ
Dativepūrvopapannāya pūrvopapannābhyām pūrvopapannebhyaḥ
Ablativepūrvopapannāt pūrvopapannābhyām pūrvopapannebhyaḥ
Genitivepūrvopapannasya pūrvopapannayoḥ pūrvopapannānām
Locativepūrvopapanne pūrvopapannayoḥ pūrvopapanneṣu

Compound pūrvopapanna -

Adverb -pūrvopapannam -pūrvopapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria