Declension table of ?pūrvopanihitā

Deva

FeminineSingularDualPlural
Nominativepūrvopanihitā pūrvopanihite pūrvopanihitāḥ
Vocativepūrvopanihite pūrvopanihite pūrvopanihitāḥ
Accusativepūrvopanihitām pūrvopanihite pūrvopanihitāḥ
Instrumentalpūrvopanihitayā pūrvopanihitābhyām pūrvopanihitābhiḥ
Dativepūrvopanihitāyai pūrvopanihitābhyām pūrvopanihitābhyaḥ
Ablativepūrvopanihitāyāḥ pūrvopanihitābhyām pūrvopanihitābhyaḥ
Genitivepūrvopanihitāyāḥ pūrvopanihitayoḥ pūrvopanihitānām
Locativepūrvopanihitāyām pūrvopanihitayoḥ pūrvopanihitāsu

Adverb -pūrvopanihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria