Declension table of ?pūrvopakrama

Deva

NeuterSingularDualPlural
Nominativepūrvopakramam pūrvopakrame pūrvopakramāṇi
Vocativepūrvopakrama pūrvopakrame pūrvopakramāṇi
Accusativepūrvopakramam pūrvopakrame pūrvopakramāṇi
Instrumentalpūrvopakrameṇa pūrvopakramābhyām pūrvopakramaiḥ
Dativepūrvopakramāya pūrvopakramābhyām pūrvopakramebhyaḥ
Ablativepūrvopakramāt pūrvopakramābhyām pūrvopakramebhyaḥ
Genitivepūrvopakramasya pūrvopakramayoḥ pūrvopakramāṇām
Locativepūrvopakrame pūrvopakramayoḥ pūrvopakrameṣu

Compound pūrvopakrama -

Adverb -pūrvopakramam -pūrvopakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria