Declension table of ?pūrvopakārin

Deva

MasculineSingularDualPlural
Nominativepūrvopakārī pūrvopakāriṇau pūrvopakāriṇaḥ
Vocativepūrvopakārin pūrvopakāriṇau pūrvopakāriṇaḥ
Accusativepūrvopakāriṇam pūrvopakāriṇau pūrvopakāriṇaḥ
Instrumentalpūrvopakāriṇā pūrvopakāribhyām pūrvopakāribhiḥ
Dativepūrvopakāriṇe pūrvopakāribhyām pūrvopakāribhyaḥ
Ablativepūrvopakāriṇaḥ pūrvopakāribhyām pūrvopakāribhyaḥ
Genitivepūrvopakāriṇaḥ pūrvopakāriṇoḥ pūrvopakāriṇām
Locativepūrvopakāriṇi pūrvopakāriṇoḥ pūrvopakāriṣu

Compound pūrvopakāri -

Adverb -pūrvopakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria