Declension table of ?pūrvopārjita

Deva

MasculineSingularDualPlural
Nominativepūrvopārjitaḥ pūrvopārjitau pūrvopārjitāḥ
Vocativepūrvopārjita pūrvopārjitau pūrvopārjitāḥ
Accusativepūrvopārjitam pūrvopārjitau pūrvopārjitān
Instrumentalpūrvopārjitena pūrvopārjitābhyām pūrvopārjitaiḥ pūrvopārjitebhiḥ
Dativepūrvopārjitāya pūrvopārjitābhyām pūrvopārjitebhyaḥ
Ablativepūrvopārjitāt pūrvopārjitābhyām pūrvopārjitebhyaḥ
Genitivepūrvopārjitasya pūrvopārjitayoḥ pūrvopārjitānām
Locativepūrvopārjite pūrvopārjitayoḥ pūrvopārjiteṣu

Compound pūrvopārjita -

Adverb -pūrvopārjitam -pūrvopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria