Declension table of ?pūrvoktaparāmarśaka

Deva

MasculineSingularDualPlural
Nominativepūrvoktaparāmarśakaḥ pūrvoktaparāmarśakau pūrvoktaparāmarśakāḥ
Vocativepūrvoktaparāmarśaka pūrvoktaparāmarśakau pūrvoktaparāmarśakāḥ
Accusativepūrvoktaparāmarśakam pūrvoktaparāmarśakau pūrvoktaparāmarśakān
Instrumentalpūrvoktaparāmarśakena pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakaiḥ pūrvoktaparāmarśakebhiḥ
Dativepūrvoktaparāmarśakāya pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakebhyaḥ
Ablativepūrvoktaparāmarśakāt pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakebhyaḥ
Genitivepūrvoktaparāmarśakasya pūrvoktaparāmarśakayoḥ pūrvoktaparāmarśakānām
Locativepūrvoktaparāmarśake pūrvoktaparāmarśakayoḥ pūrvoktaparāmarśakeṣu

Compound pūrvoktaparāmarśaka -

Adverb -pūrvoktaparāmarśakam -pūrvoktaparāmarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria