Declension table of ?pūrvoditā

Deva

FeminineSingularDualPlural
Nominativepūrvoditā pūrvodite pūrvoditāḥ
Vocativepūrvodite pūrvodite pūrvoditāḥ
Accusativepūrvoditām pūrvodite pūrvoditāḥ
Instrumentalpūrvoditayā pūrvoditābhyām pūrvoditābhiḥ
Dativepūrvoditāyai pūrvoditābhyām pūrvoditābhyaḥ
Ablativepūrvoditāyāḥ pūrvoditābhyām pūrvoditābhyaḥ
Genitivepūrvoditāyāḥ pūrvoditayoḥ pūrvoditānām
Locativepūrvoditāyām pūrvoditayoḥ pūrvoditāsu

Adverb -pūrvoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria