Declension table of ?pūrvodita

Deva

MasculineSingularDualPlural
Nominativepūrvoditaḥ pūrvoditau pūrvoditāḥ
Vocativepūrvodita pūrvoditau pūrvoditāḥ
Accusativepūrvoditam pūrvoditau pūrvoditān
Instrumentalpūrvoditena pūrvoditābhyām pūrvoditaiḥ pūrvoditebhiḥ
Dativepūrvoditāya pūrvoditābhyām pūrvoditebhyaḥ
Ablativepūrvoditāt pūrvoditābhyām pūrvoditebhyaḥ
Genitivepūrvoditasya pūrvoditayoḥ pūrvoditānām
Locativepūrvodite pūrvoditayoḥ pūrvoditeṣu

Compound pūrvodita -

Adverb -pūrvoditam -pūrvoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria