Declension table of ?pūrvika

Deva

MasculineSingularDualPlural
Nominativepūrvikaḥ pūrvikau pūrvikāḥ
Vocativepūrvika pūrvikau pūrvikāḥ
Accusativepūrvikam pūrvikau pūrvikān
Instrumentalpūrvikeṇa pūrvikābhyām pūrvikaiḥ pūrvikebhiḥ
Dativepūrvikāya pūrvikābhyām pūrvikebhyaḥ
Ablativepūrvikāt pūrvikābhyām pūrvikebhyaḥ
Genitivepūrvikasya pūrvikayoḥ pūrvikāṇām
Locativepūrvike pūrvikayoḥ pūrvikeṣu

Compound pūrvika -

Adverb -pūrvikam -pūrvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria