Declension table of ?pūrvendra

Deva

MasculineSingularDualPlural
Nominativepūrvendraḥ pūrvendrau pūrvendrāḥ
Vocativepūrvendra pūrvendrau pūrvendrāḥ
Accusativepūrvendram pūrvendrau pūrvendrān
Instrumentalpūrvendreṇa pūrvendrābhyām pūrvendraiḥ pūrvendrebhiḥ
Dativepūrvendrāya pūrvendrābhyām pūrvendrebhyaḥ
Ablativepūrvendrāt pūrvendrābhyām pūrvendrebhyaḥ
Genitivepūrvendrasya pūrvendrayoḥ pūrvendrāṇām
Locativepūrvendre pūrvendrayoḥ pūrvendreṣu

Compound pūrvendra -

Adverb -pūrvendram -pūrvendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria