Declension table of ?pūrvedyurdugdhā

Deva

FeminineSingularDualPlural
Nominativepūrvedyurdugdhā pūrvedyurdugdhe pūrvedyurdugdhāḥ
Vocativepūrvedyurdugdhe pūrvedyurdugdhe pūrvedyurdugdhāḥ
Accusativepūrvedyurdugdhām pūrvedyurdugdhe pūrvedyurdugdhāḥ
Instrumentalpūrvedyurdugdhayā pūrvedyurdugdhābhyām pūrvedyurdugdhābhiḥ
Dativepūrvedyurdugdhāyai pūrvedyurdugdhābhyām pūrvedyurdugdhābhyaḥ
Ablativepūrvedyurdugdhāyāḥ pūrvedyurdugdhābhyām pūrvedyurdugdhābhyaḥ
Genitivepūrvedyurdugdhāyāḥ pūrvedyurdugdhayoḥ pūrvedyurdugdhānām
Locativepūrvedyurdugdhāyām pūrvedyurdugdhayoḥ pūrvedyurdugdhāsu

Adverb -pūrvedyurdugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria