Declension table of ?pūrvedyurdugdha

Deva

MasculineSingularDualPlural
Nominativepūrvedyurdugdhaḥ pūrvedyurdugdhau pūrvedyurdugdhāḥ
Vocativepūrvedyurdugdha pūrvedyurdugdhau pūrvedyurdugdhāḥ
Accusativepūrvedyurdugdham pūrvedyurdugdhau pūrvedyurdugdhān
Instrumentalpūrvedyurdugdhena pūrvedyurdugdhābhyām pūrvedyurdugdhaiḥ pūrvedyurdugdhebhiḥ
Dativepūrvedyurdugdhāya pūrvedyurdugdhābhyām pūrvedyurdugdhebhyaḥ
Ablativepūrvedyurdugdhāt pūrvedyurdugdhābhyām pūrvedyurdugdhebhyaḥ
Genitivepūrvedyurdugdhasya pūrvedyurdugdhayoḥ pūrvedyurdugdhānām
Locativepūrvedyurdugdhe pūrvedyurdugdhayoḥ pūrvedyurdugdheṣu

Compound pūrvedyurdugdha -

Adverb -pūrvedyurdugdham -pūrvedyurdugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria