Declension table of ?pūrvedyurāhṛtā

Deva

FeminineSingularDualPlural
Nominativepūrvedyurāhṛtā pūrvedyurāhṛte pūrvedyurāhṛtāḥ
Vocativepūrvedyurāhṛte pūrvedyurāhṛte pūrvedyurāhṛtāḥ
Accusativepūrvedyurāhṛtām pūrvedyurāhṛte pūrvedyurāhṛtāḥ
Instrumentalpūrvedyurāhṛtayā pūrvedyurāhṛtābhyām pūrvedyurāhṛtābhiḥ
Dativepūrvedyurāhṛtāyai pūrvedyurāhṛtābhyām pūrvedyurāhṛtābhyaḥ
Ablativepūrvedyurāhṛtāyāḥ pūrvedyurāhṛtābhyām pūrvedyurāhṛtābhyaḥ
Genitivepūrvedyurāhṛtāyāḥ pūrvedyurāhṛtayoḥ pūrvedyurāhṛtānām
Locativepūrvedyurāhṛtāyām pūrvedyurāhṛtayoḥ pūrvedyurāhṛtāsu

Adverb -pūrvedyurāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria