Declension table of ?pūrveṣukāmaśamī

Deva

FeminineSingularDualPlural
Nominativepūrveṣukāmaśamī pūrveṣukāmaśamyau pūrveṣukāmaśamyaḥ
Vocativepūrveṣukāmaśami pūrveṣukāmaśamyau pūrveṣukāmaśamyaḥ
Accusativepūrveṣukāmaśamīm pūrveṣukāmaśamyau pūrveṣukāmaśamīḥ
Instrumentalpūrveṣukāmaśamyā pūrveṣukāmaśamībhyām pūrveṣukāmaśamībhiḥ
Dativepūrveṣukāmaśamyai pūrveṣukāmaśamībhyām pūrveṣukāmaśamībhyaḥ
Ablativepūrveṣukāmaśamyāḥ pūrveṣukāmaśamībhyām pūrveṣukāmaśamībhyaḥ
Genitivepūrveṣukāmaśamyāḥ pūrveṣukāmaśamyoḥ pūrveṣukāmaśamīnām
Locativepūrveṣukāmaśamyām pūrveṣukāmaśamyoḥ pūrveṣukāmaśamīṣu

Compound pūrveṣukāmaśami - pūrveṣukāmaśamī -

Adverb -pūrveṣukāmaśami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria