Declension table of ?pūrvaśīrṣa

Deva

MasculineSingularDualPlural
Nominativepūrvaśīrṣaḥ pūrvaśīrṣau pūrvaśīrṣāḥ
Vocativepūrvaśīrṣa pūrvaśīrṣau pūrvaśīrṣāḥ
Accusativepūrvaśīrṣam pūrvaśīrṣau pūrvaśīrṣān
Instrumentalpūrvaśīrṣeṇa pūrvaśīrṣābhyām pūrvaśīrṣaiḥ pūrvaśīrṣebhiḥ
Dativepūrvaśīrṣāya pūrvaśīrṣābhyām pūrvaśīrṣebhyaḥ
Ablativepūrvaśīrṣāt pūrvaśīrṣābhyām pūrvaśīrṣebhyaḥ
Genitivepūrvaśīrṣasya pūrvaśīrṣayoḥ pūrvaśīrṣāṇām
Locativepūrvaśīrṣe pūrvaśīrṣayoḥ pūrvaśīrṣeṣu

Compound pūrvaśīrṣa -

Adverb -pūrvaśīrṣam -pūrvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria