Declension table of ?pūrvaśiṣya

Deva

MasculineSingularDualPlural
Nominativepūrvaśiṣyaḥ pūrvaśiṣyau pūrvaśiṣyāḥ
Vocativepūrvaśiṣya pūrvaśiṣyau pūrvaśiṣyāḥ
Accusativepūrvaśiṣyam pūrvaśiṣyau pūrvaśiṣyān
Instrumentalpūrvaśiṣyeṇa pūrvaśiṣyābhyām pūrvaśiṣyaiḥ pūrvaśiṣyebhiḥ
Dativepūrvaśiṣyāya pūrvaśiṣyābhyām pūrvaśiṣyebhyaḥ
Ablativepūrvaśiṣyāt pūrvaśiṣyābhyām pūrvaśiṣyebhyaḥ
Genitivepūrvaśiṣyasya pūrvaśiṣyayoḥ pūrvaśiṣyāṇām
Locativepūrvaśiṣye pūrvaśiṣyayoḥ pūrvaśiṣyeṣu

Compound pūrvaśiṣya -

Adverb -pūrvaśiṣyam -pūrvaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria