Declension table of ?pūrvaśāṃśapā

Deva

FeminineSingularDualPlural
Nominativepūrvaśāṃśapā pūrvaśāṃśape pūrvaśāṃśapāḥ
Vocativepūrvaśāṃśape pūrvaśāṃśape pūrvaśāṃśapāḥ
Accusativepūrvaśāṃśapām pūrvaśāṃśape pūrvaśāṃśapāḥ
Instrumentalpūrvaśāṃśapayā pūrvaśāṃśapābhyām pūrvaśāṃśapābhiḥ
Dativepūrvaśāṃśapāyai pūrvaśāṃśapābhyām pūrvaśāṃśapābhyaḥ
Ablativepūrvaśāṃśapāyāḥ pūrvaśāṃśapābhyām pūrvaśāṃśapābhyaḥ
Genitivepūrvaśāṃśapāyāḥ pūrvaśāṃśapayoḥ pūrvaśāṃśapānām
Locativepūrvaśāṃśapāyām pūrvaśāṃśapayoḥ pūrvaśāṃśapāsu

Adverb -pūrvaśāṃśapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria