Declension table of ?pūrvayāyāta

Deva

NeuterSingularDualPlural
Nominativepūrvayāyātam pūrvayāyāte pūrvayāyātāni
Vocativepūrvayāyāta pūrvayāyāte pūrvayāyātāni
Accusativepūrvayāyātam pūrvayāyāte pūrvayāyātāni
Instrumentalpūrvayāyātena pūrvayāyātābhyām pūrvayāyātaiḥ
Dativepūrvayāyātāya pūrvayāyātābhyām pūrvayāyātebhyaḥ
Ablativepūrvayāyātāt pūrvayāyātābhyām pūrvayāyātebhyaḥ
Genitivepūrvayāyātasya pūrvayāyātayoḥ pūrvayāyātānām
Locativepūrvayāyāte pūrvayāyātayoḥ pūrvayāyāteṣu

Compound pūrvayāyāta -

Adverb -pūrvayāyātam -pūrvayāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria