Declension table of ?pūrvayāmya

Deva

NeuterSingularDualPlural
Nominativepūrvayāmyam pūrvayāmye pūrvayāmyāṇi
Vocativepūrvayāmya pūrvayāmye pūrvayāmyāṇi
Accusativepūrvayāmyam pūrvayāmye pūrvayāmyāṇi
Instrumentalpūrvayāmyeṇa pūrvayāmyābhyām pūrvayāmyaiḥ
Dativepūrvayāmyāya pūrvayāmyābhyām pūrvayāmyebhyaḥ
Ablativepūrvayāmyāt pūrvayāmyābhyām pūrvayāmyebhyaḥ
Genitivepūrvayāmyasya pūrvayāmyayoḥ pūrvayāmyāṇām
Locativepūrvayāmye pūrvayāmyayoḥ pūrvayāmyeṣu

Compound pūrvayāmya -

Adverb -pūrvayāmyam -pūrvayāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria