Declension table of ?pūrvavairiṇī

Deva

FeminineSingularDualPlural
Nominativepūrvavairiṇī pūrvavairiṇyau pūrvavairiṇyaḥ
Vocativepūrvavairiṇi pūrvavairiṇyau pūrvavairiṇyaḥ
Accusativepūrvavairiṇīm pūrvavairiṇyau pūrvavairiṇīḥ
Instrumentalpūrvavairiṇyā pūrvavairiṇībhyām pūrvavairiṇībhiḥ
Dativepūrvavairiṇyai pūrvavairiṇībhyām pūrvavairiṇībhyaḥ
Ablativepūrvavairiṇyāḥ pūrvavairiṇībhyām pūrvavairiṇībhyaḥ
Genitivepūrvavairiṇyāḥ pūrvavairiṇyoḥ pūrvavairiṇīnām
Locativepūrvavairiṇyām pūrvavairiṇyoḥ pūrvavairiṇīṣu

Compound pūrvavairiṇi - pūrvavairiṇī -

Adverb -pūrvavairiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria