Declension table of ?pūrvavārṣikā

Deva

FeminineSingularDualPlural
Nominativepūrvavārṣikā pūrvavārṣike pūrvavārṣikāḥ
Vocativepūrvavārṣike pūrvavārṣike pūrvavārṣikāḥ
Accusativepūrvavārṣikām pūrvavārṣike pūrvavārṣikāḥ
Instrumentalpūrvavārṣikayā pūrvavārṣikābhyām pūrvavārṣikābhiḥ
Dativepūrvavārṣikāyai pūrvavārṣikābhyām pūrvavārṣikābhyaḥ
Ablativepūrvavārṣikāyāḥ pūrvavārṣikābhyām pūrvavārṣikābhyaḥ
Genitivepūrvavārṣikāyāḥ pūrvavārṣikayoḥ pūrvavārṣikāṇām
Locativepūrvavārṣikāyām pūrvavārṣikayoḥ pūrvavārṣikāsu

Adverb -pūrvavārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria