Declension table of ?pūrvavākya

Deva

NeuterSingularDualPlural
Nominativepūrvavākyam pūrvavākye pūrvavākyāṇi
Vocativepūrvavākya pūrvavākye pūrvavākyāṇi
Accusativepūrvavākyam pūrvavākye pūrvavākyāṇi
Instrumentalpūrvavākyeṇa pūrvavākyābhyām pūrvavākyaiḥ
Dativepūrvavākyāya pūrvavākyābhyām pūrvavākyebhyaḥ
Ablativepūrvavākyāt pūrvavākyābhyām pūrvavākyebhyaḥ
Genitivepūrvavākyasya pūrvavākyayoḥ pūrvavākyāṇām
Locativepūrvavākye pūrvavākyayoḥ pūrvavākyeṣu

Compound pūrvavākya -

Adverb -pūrvavākyam -pūrvavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria