Declension table of ?pūrvavādin

Deva

MasculineSingularDualPlural
Nominativepūrvavādī pūrvavādinau pūrvavādinaḥ
Vocativepūrvavādin pūrvavādinau pūrvavādinaḥ
Accusativepūrvavādinam pūrvavādinau pūrvavādinaḥ
Instrumentalpūrvavādinā pūrvavādibhyām pūrvavādibhiḥ
Dativepūrvavādine pūrvavādibhyām pūrvavādibhyaḥ
Ablativepūrvavādinaḥ pūrvavādibhyām pūrvavādibhyaḥ
Genitivepūrvavādinaḥ pūrvavādinoḥ pūrvavādinām
Locativepūrvavādini pūrvavādinoḥ pūrvavādiṣu

Compound pūrvavādi -

Adverb -pūrvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria