Declension table of ?pūrvavāda

Deva

MasculineSingularDualPlural
Nominativepūrvavādaḥ pūrvavādau pūrvavādāḥ
Vocativepūrvavāda pūrvavādau pūrvavādāḥ
Accusativepūrvavādam pūrvavādau pūrvavādān
Instrumentalpūrvavādena pūrvavādābhyām pūrvavādaiḥ pūrvavādebhiḥ
Dativepūrvavādāya pūrvavādābhyām pūrvavādebhyaḥ
Ablativepūrvavādāt pūrvavādābhyām pūrvavādebhyaḥ
Genitivepūrvavādasya pūrvavādayoḥ pūrvavādānām
Locativepūrvavāde pūrvavādayoḥ pūrvavādeṣu

Compound pūrvavāda -

Adverb -pūrvavādam -pūrvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria