Declension table of ?pūrvavṛttā

Deva

FeminineSingularDualPlural
Nominativepūrvavṛttā pūrvavṛtte pūrvavṛttāḥ
Vocativepūrvavṛtte pūrvavṛtte pūrvavṛttāḥ
Accusativepūrvavṛttām pūrvavṛtte pūrvavṛttāḥ
Instrumentalpūrvavṛttayā pūrvavṛttābhyām pūrvavṛttābhiḥ
Dativepūrvavṛttāyai pūrvavṛttābhyām pūrvavṛttābhyaḥ
Ablativepūrvavṛttāyāḥ pūrvavṛttābhyām pūrvavṛttābhyaḥ
Genitivepūrvavṛttāyāḥ pūrvavṛttayoḥ pūrvavṛttānām
Locativepūrvavṛttāyām pūrvavṛttayoḥ pūrvavṛttāsu

Adverb -pūrvavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria