Declension table of pūrvavṛtta

Deva

NeuterSingularDualPlural
Nominativepūrvavṛttam pūrvavṛtte pūrvavṛttāni
Vocativepūrvavṛtta pūrvavṛtte pūrvavṛttāni
Accusativepūrvavṛttam pūrvavṛtte pūrvavṛttāni
Instrumentalpūrvavṛttena pūrvavṛttābhyām pūrvavṛttaiḥ
Dativepūrvavṛttāya pūrvavṛttābhyām pūrvavṛttebhyaḥ
Ablativepūrvavṛttāt pūrvavṛttābhyām pūrvavṛttebhyaḥ
Genitivepūrvavṛttasya pūrvavṛttayoḥ pūrvavṛttānām
Locativepūrvavṛtte pūrvavṛttayoḥ pūrvavṛtteṣu

Compound pūrvavṛtta -

Adverb -pūrvavṛttam -pūrvavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria