Declension table of ?pūrvatraigartaka

Deva

NeuterSingularDualPlural
Nominativepūrvatraigartakam pūrvatraigartake pūrvatraigartakāni
Vocativepūrvatraigartaka pūrvatraigartake pūrvatraigartakāni
Accusativepūrvatraigartakam pūrvatraigartake pūrvatraigartakāni
Instrumentalpūrvatraigartakena pūrvatraigartakābhyām pūrvatraigartakaiḥ
Dativepūrvatraigartakāya pūrvatraigartakābhyām pūrvatraigartakebhyaḥ
Ablativepūrvatraigartakāt pūrvatraigartakābhyām pūrvatraigartakebhyaḥ
Genitivepūrvatraigartakasya pūrvatraigartakayoḥ pūrvatraigartakānām
Locativepūrvatraigartake pūrvatraigartakayoḥ pūrvatraigartakeṣu

Compound pūrvatraigartaka -

Adverb -pūrvatraigartakam -pūrvatraigartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria