Declension table of ?pūrvatraigartaka

Deva

MasculineSingularDualPlural
Nominativepūrvatraigartakaḥ pūrvatraigartakau pūrvatraigartakāḥ
Vocativepūrvatraigartaka pūrvatraigartakau pūrvatraigartakāḥ
Accusativepūrvatraigartakam pūrvatraigartakau pūrvatraigartakān
Instrumentalpūrvatraigartakena pūrvatraigartakābhyām pūrvatraigartakaiḥ pūrvatraigartakebhiḥ
Dativepūrvatraigartakāya pūrvatraigartakābhyām pūrvatraigartakebhyaḥ
Ablativepūrvatraigartakāt pūrvatraigartakābhyām pūrvatraigartakebhyaḥ
Genitivepūrvatraigartakasya pūrvatraigartakayoḥ pūrvatraigartakānām
Locativepūrvatraigartake pūrvatraigartakayoḥ pūrvatraigartakeṣu

Compound pūrvatraigartaka -

Adverb -pūrvatraigartakam -pūrvatraigartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria