Declension table of pūrvatara

Deva

NeuterSingularDualPlural
Nominativepūrvataram pūrvatare pūrvatarāṇi
Vocativepūrvatara pūrvatare pūrvatarāṇi
Accusativepūrvataram pūrvatare pūrvatarāṇi
Instrumentalpūrvatareṇa pūrvatarābhyām pūrvataraiḥ
Dativepūrvatarāya pūrvatarābhyām pūrvatarebhyaḥ
Ablativepūrvatarāt pūrvatarābhyām pūrvatarebhyaḥ
Genitivepūrvatarasya pūrvatarayoḥ pūrvatarāṇām
Locativepūrvatare pūrvatarayoḥ pūrvatareṣu

Compound pūrvatara -

Adverb -pūrvataram -pūrvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria