Declension table of ?pūrvatana

Deva

NeuterSingularDualPlural
Nominativepūrvatanam pūrvatane pūrvatanāni
Vocativepūrvatana pūrvatane pūrvatanāni
Accusativepūrvatanam pūrvatane pūrvatanāni
Instrumentalpūrvatanena pūrvatanābhyām pūrvatanaiḥ
Dativepūrvatanāya pūrvatanābhyām pūrvatanebhyaḥ
Ablativepūrvatanāt pūrvatanābhyām pūrvatanebhyaḥ
Genitivepūrvatanasya pūrvatanayoḥ pūrvatanānām
Locativepūrvatane pūrvatanayoḥ pūrvataneṣu

Compound pūrvatana -

Adverb -pūrvatanam -pūrvatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria