Declension table of ?pūrvatāpanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativepūrvatāpanīyopaniṣat pūrvatāpanīyopaniṣadau pūrvatāpanīyopaniṣadaḥ
Vocativepūrvatāpanīyopaniṣat pūrvatāpanīyopaniṣadau pūrvatāpanīyopaniṣadaḥ
Accusativepūrvatāpanīyopaniṣadam pūrvatāpanīyopaniṣadau pūrvatāpanīyopaniṣadaḥ
Instrumentalpūrvatāpanīyopaniṣadā pūrvatāpanīyopaniṣadbhyām pūrvatāpanīyopaniṣadbhiḥ
Dativepūrvatāpanīyopaniṣade pūrvatāpanīyopaniṣadbhyām pūrvatāpanīyopaniṣadbhyaḥ
Ablativepūrvatāpanīyopaniṣadaḥ pūrvatāpanīyopaniṣadbhyām pūrvatāpanīyopaniṣadbhyaḥ
Genitivepūrvatāpanīyopaniṣadaḥ pūrvatāpanīyopaniṣadoḥ pūrvatāpanīyopaniṣadām
Locativepūrvatāpanīyopaniṣadi pūrvatāpanīyopaniṣadoḥ pūrvatāpanīyopaniṣatsu

Compound pūrvatāpanīyopaniṣat -

Adverb -pūrvatāpanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria