Declension table of ?pūrvasupta

Deva

NeuterSingularDualPlural
Nominativepūrvasuptam pūrvasupte pūrvasuptāni
Vocativepūrvasupta pūrvasupte pūrvasuptāni
Accusativepūrvasuptam pūrvasupte pūrvasuptāni
Instrumentalpūrvasuptena pūrvasuptābhyām pūrvasuptaiḥ
Dativepūrvasuptāya pūrvasuptābhyām pūrvasuptebhyaḥ
Ablativepūrvasuptāt pūrvasuptābhyām pūrvasuptebhyaḥ
Genitivepūrvasuptasya pūrvasuptayoḥ pūrvasuptānām
Locativepūrvasupte pūrvasuptayoḥ pūrvasupteṣu

Compound pūrvasupta -

Adverb -pūrvasuptam -pūrvasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria